금강반야파나밀경 범본&육역본
페이지 정보
작성일 22-11-09 06:48본문
Download : 금강반야파나밀경 범본&육역본.hwp
kṛta-bhakta-kṛtyaḥ paścādbhakta-piṇ-́...
1-3
금강반야파나밀경 범본&육역본
1-3kṛta-bhakta-kṛtyaḥ paścādbhakta-piṇ-́... , 금강반야파나밀경 범본&육역본기타레포트 ,
Download : 금강반야파나밀경 범본&육역본.hwp( 89 )
레포트/기타
xxxxxx-3
k̉xxxxxx;ta-bhakta-k̉xxxxxx;tyaMxxxxxx7; paścādbhakta-pi̇xxxxxx;-ḍapāta-pratikrāntaMxxxxxx7; pātra-cīvaraṃ pratiśāmya pādau prakṣalya nyaṣīdat prajñapta eva-āsane paryankam ābhujya ̉xxxxxx;jum kāyaṃ prȧxxxxxx;idhāya, pratimukhīṃ sm̉xxxxxx;tim upasthāpya. atha khalu sambahulā bhikṣavo yena Bhagavāṃs tenopasamkraman upasamkramya BhagavataMxxxxxx7; pādau śirobhir abhivandya Bhagavantaṃ triṣpradakṣi̇xxxxxx;īk̉xxxxxx;tyaikānte nyaṣīdan.
【라십】반식흘 수의발 세족이 부좌이좌.
【유지】반식흘 수의발 세족이 여상부좌 결가부좌 단신이 주 정념부동. 이시 제비구 래예불소. 정례쌍족. 우요삼잡 퇴좌일면.
【진체】반식사흘. 어중후시. 수의발세족이. 여상부좌가부 안좌. 단신이주. 정념현전. 시 제비구 구왕불소. 지불소이 정례불족. 우요삼잡 각좌일면.
【급다】작이식 작이후식 박타과기상급의수섭 양족세좌구 세존시설여시좌중 가부결직신 작현전념근주. 이시 다비구 약세존피예도이 세존양족정례 세존변삼우 요작이 일변좌
【현장】반식흘 수의발 세족이 어식후시 부여상좌 결가부 …(생략(省略))
순서






설명
,기타,레포트
다.